Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


CC Madhya 11.124



His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 124

gopīnāthācārya bhaṭṭācārya sārvabhauma
dūre rahi’ dekhe prabhura vaiṣṇava-milana


SYNONYMS

gopīnātha-ācārya — Gopīnātha Ācārya; bhaṭṭācārya sārvabhauma — Sārvabhauma Bhaṭṭācārya; dūre rahi’ — standing a little off; dekhe — see; prabhura — of Śrī Caitanya Mahāprabhu; vaiṣṇava-milana — meeting with the Vaiṣṇavas.


TRANSLATION

From a distant place, Gopīnātha Ācārya and Sārvabhauma Bhaṭṭācārya watched the meeting of all the Vaiṣṇavas with Śrī Caitanya Mahāprabhu.