Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


CC Antya 6.16



His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 16

’mathurā haite prabhu āilā’,—vārtā yabe pāilā
prabhu-pāśa calibāre udyoga karilā


SYNONYMS

mathurā haite — from Mathurā; prabhu āilā — Lord Śrī Caitanya Mahāprabhu has come back; vārtā — message; yabe pāilā — when he received; prabhu-pāśa — to Śrī Caitanya Mahāprabhu; calibāre — to go; udyoga karilā — made an endeavor.


TRANSLATION

When he received a message that Lord Śrī Caitanya Mahāprabhu had returned from Mathurā City, Raghunātha dāsa endeavored to go to the lotus feet of the Lord.