Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


CC Antya 4.115



His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 115

pūrve vaiśākha-māse sanātana yabe āilā
jyaiṣṭha-māse prabhu tāṅre parīkṣā karilā


SYNONYMS

pūrve — formerly; vaiśākha-māse — during the month of April-May; sanātana — Sanātana Gosvāmī; yabe — when; āilā — came; jyaiṣṭha-māse — in the month of May-June; prabhu — Śrī Caitanya Mahāprabhu; tāṅre — him; parīkṣā karilā — tested.


TRANSLATION

Sanātana Gosvāmī had come to see Śrī Caitanya Mahāprabhu at Jagannātha Purī during the month of April-May, and during the month of May-June Śrī Caitanya Mahāprabhu tested him.