Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


CC Antya 4.1



His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 1

vṛndāvanāt punaḥ prāptaṁ śrī-gauraḥ śrī-sanātanam deha-pātād avan snehāt śuddhaṁ cakre parīkṣayā


SYNONYMS

vṛndāvanāt — from Vṛndāvana; punaḥ — again; prāptam — received; śrī-gauraḥ — Lord Śrī Caitanya Mahāprabhu; śrī-sanātanam — Śrī Sanātana Gosvāmī; deha-pātāt — from giving up his body; avan — protecting; snehāt — by affection; śuddham — pure; cakre — made; parīkṣayā — by examination.


TRANSLATION

When Sanātana Gosvāmī returned from Vṛndāvana, Śrī Caitanya Mahāprabhu affectionately saved him from his determination to commit suicide. Then, after testing him, Śrī Caitanya Mahāprabhu purified his body.