Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


CC Antya 2.90



His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 90

ācārya tāhāre prabhu-pade milāilā
antaryāmī prabhu citte sukha nā pāilā


SYNONYMS

ācārya — Bhagavān Ācārya; tāhāre — him (his brother); prabhu-pade milāilā — got to meet Śrī Caitanya Mahāprabhu; antaryāmī prabhu — Lord Śrī Caitanya Mahāprabhu, who could study anyone’s heart; citte — within Himself; sukha — happiness; pāilā — could not get.


TRANSLATION

Bhagavān Ācārya took his brother to meet Śrī Caitanya Mahāprabhu, but the Lord, knowing that Gopāla Bhaṭṭācārya was a Māyāvādī philosopher, could not get much happiness from meeting him.