Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


CC Adi 12.80



His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 80

śākhā-śreṣṭha dhruvānanda, śrīdhara brahmacārī
bhāgavatācārya, haridāsa brahmacārī


SYNONYMS

śākhā-śreṣṭha — the chief branch; dhruvānanda — Dhruvānanda; śrīdhara brahmacārī — Śrīdhara Brahmacārī; bhāgavatācārya — Bhāgavata Ācārya; haridāsa brahmacārī — Haridāsa Brahmacārī.


TRANSLATION

The chief branches of Śrī Gadādhara Paṇḍita were (1) Śrī Dhruvānanda, (2) Śrīdhara Brahmacārī, (3) Haridāsa Brahmacārī and (4) Bhāgavata Ācārya.


PURPORT

Text 152 of the Gaura-gaṇoddeśa-dīpikā describes Śrī Dhruvānanda Brahmacārī as an incarnation of Lalitā, and texts 194 and 199 describe Śrīdhara Brahmacārī as the gopī known as Candralatikā.