Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


CC Adi 12.43



His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 43

eta kahi’ ācārya tāṅre kariyā āśvāsa
ānandita ha-iyā āila mahāprabhu-pāśa


SYNONYMS

eta kahi’ — speaking thus; ācārya — Śrī Advaita Ācārya Prabhu; tāṅre — unto Kamalākānta Viśvāsa; kariyā — doing; āśvāsa — pacification; ānandita — happy; ha-iyā — becoming; āila — went; mahāprabhu-pāśa — to the place of Lord Caitanya Mahāprabhu.


TRANSLATION

After pacifying Kamalākānta Viśvāsa in this way, Śrī Advaita Ācārya Prabhu went to see Caitanya Mahāprabhu.