Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


CC Madhya 6.215



His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 215

stuti śuni’ mahāprabhu nija vāsā āilā
bhaṭṭācārya ācārya-dvāre bhikṣā karāilā


SYNONYMS

stuti śuni’ — after hearing the prayers; mahāprabhu — Śrī Caitanya Mahāprabhu; nija — own; vāsā — to the residence; āilā — returned; bhaṭṭācārya — Sārvabhauma Bhaṭṭācārya; ācārya-dvāre — through Gopīnātha Ācārya; bhikṣā — luncheon; karāilā — induced to take.


TRANSLATION

After hearing the prayers offered by Sārvabhauma Bhaṭṭācārya, Śrī Caitanya Mahāprabhu returned to His residence, and the Bhaṭṭācārya, through Gopīnātha Ācārya, induced the Lord to accept lunch there.