Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


SB 9.2.19

Revision as of 08:39, 1 December 2017 by Vanibot (talk | contribs) (Vanibot #0018 edit: make synonym terms in Sanskrit italic in SB - Vanisource)

His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 19

citraseno nariṣyantād
ṛkṣas tasya suto 'bhavat
tasya mīḍhvāṁs tataḥ pūrṇa
indrasenas tu tat-sutaḥ


SYNONYMS

citrasenaḥ—one named Citrasena; nariṣyantāt—from Nariṣyanta, another son of Manu; ṛkṣaḥ—Ṛkṣa; tasya—of Citrasena; sutaḥ—the son; abhavat—became; tasya—of him (Ṛkṣa); mīḍhvān—Mīḍhvān; tataḥ—from him (Mīḍhvān); pūrṇaḥ—Pūrṇa; indrasenaḥ—Indrasena; tu—but; tat-sutaḥ—the son of him (Pūrṇa).


TRANSLATION

From Nariṣyanta came a son named Citrasena and from him a son named Ṛkṣa. From Ṛkṣa came Mīḍhvān, from Mīḍhvān came Pūrṇa, and from Pūrṇa came Indrasena.



... more about "SB 9.2.19"
Śukadeva Gosvāmī +
King Parīkṣit +