Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


SB 6.6.29-31

Revision as of 02:50, 1 December 2017 by Vanibot (talk | contribs) (Vanibot #0018 edit: make synonym terms in Sanskrit italic in SB - Vanisource)

His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXTS 29-31

ariṣṭāyās tu gandharvāḥ
kāṣṭhāyā dviśaphetarāḥ
sutā danor eka-ṣaṣṭis
teṣāṁ prādhānikāñ śṛṇu
dvimūrdhā śambaro 'riṣṭo
hayagrīvo vibhāvasuḥ
ayomukhaḥ śaṅkuśirāḥ
svarbhānuḥ kapilo 'ruṇaḥ
pulomā vṛṣaparvā ca
ekacakro 'nutāpanaḥ
dhūmrakeśo virūpākṣo
vipracittiś ca durjayaḥ


SYNONYMS

ariṣṭāyāḥ—from the womb of Ariṣṭā; tu—but; gandharvāḥ—the Gandharvas; kāṣṭhāyāḥ—from the womb of Kāṣṭhā; dvi-śapha-itarāḥ—animals such as horses, which do not have cloven hooves; sutāḥ—sons; danoḥ—from the womb of Danu; eka-ṣaṣṭiḥ—sixty-one; teṣām—of them; prādhānikān—the important ones; śṛṇu—hear; dvimūrdhā—Dvimūrdhā; śambaraḥ—Śambara; ariṣṭaḥ—Ariṣṭa; hayagrīvaḥ—Hayagrīva; vibhāvasuḥ—Vibhāvasu; ayomukhaḥ—Ayomukha; śaṅkuśirāḥ—Śaṅkuśirā; svarbhānuḥ—Svarbhānu; kapilaḥ—Kapila; aruṇaḥ—Aruṇa; pulomā—Pulomā; vṛṣaparvā—Vṛṣaparvā; ca—also; ekacakraḥ—Ekacakra; anutāpanaḥ—Anutāpana; dhūmrakeśaḥ—Dhūmrakeśa; virūpākṣaḥ—Virūpākṣa; vipracittiḥ—Vipracitti; ca—and; durjayaḥ—Durjaya.


TRANSLATION

The Gandharvas were born from the womb of Ariṣṭā, and animals whose hooves are not split, such as the horse, were born from the womb of Kāṣṭhā. O King, from the womb of Danu came sixty-one sons, of whom these eighteen were very important: Dvimūrdhā, Śambara, Ariṣṭa, Hayagrīva, Vibhāvasu, Ayomukha, Śaṅkuśirā, Svarbhānu, Kapila, Aruṇa, Pulomā, Vṛṣaparvā, Ekacakra, Anutāpana, Dhūmrakeśa, Virūpākṣa, Vipracitti and Durjaya.



... more about "SB 6.6.29-31"
Śukadeva Gosvāmī +
King Parīkṣit +