Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


SB 5.20.9

Revision as of 01:41, 1 December 2017 by Vanibot (talk | contribs) (Vanibot #0018 edit: make synonym terms in Sanskrit italic in SB - Vanisource)

His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 9

tad-dvīpādhipatiḥ priyavratātmajo yajñabāhuḥ sva-sutebhyaḥ
saptabhyas tan-nāmāni sapta-varṣāṇi vyabhajat surocanaṁ saumanasyaṁ
ramaṇakaṁ deva-varṣaṁ pāribhadram āpyāyanam avijñātam iti


SYNONYMS

tat-dvīpa-adhipatiḥ—the master of that island; priyavrata-ātmajaḥ—the son of Mahārāja Priyavrata; yajña-bāhuḥ—named Yajñabāhu; sva-sutebhyaḥ—unto his sons; saptabhyaḥ—seven in number; tat-nāmāni—having names according to their names; sapta-varṣāṇi—seven tracts of land; vyabhajat—divided; surocanam—Surocana; saumanasyam—Saumanasya; ramaṇakam—Ramaṇaka; deva-varṣam—Deva-varṣa; pāribhadram—Pāribhadra; āpyāyanam—Āpyāyana; avijñātam—Avijñāta; iti—thus.


TRANSLATION

The son of Mahārāja Priyavrata named Yajñabāhu, the master of Sālmalīdvīpa, divided the island into seven tracts of land, which he gave to his seven sons. The names of those divisions, which correspond to the names of the sons, are Surocana, Saumanasya, Ramaṇaka, Deva-varṣa, Pāribhadra, Āpyāyana and Avijñāta.



... more about "SB 5.20.9"
Śukadeva Gosvāmī +
King Parīkṣit +