Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


SB 5.20.21

Revision as of 17:31, 16 March 2008 by Acyuta (talk | contribs) (1 revision(s))
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada


TEXT 21

āmo madhuruho meghapṛṣṭhaḥ sudhāmā bhrājiṣṭho lohitārṇo vanaspatir iti ghṛtapṛṣṭha-sutās teṣāṁ varṣa-girayaḥ sapta saptaiva nadyaś cābhikhyātāḥ śuklo vardhamāno bhojana upabarhiṇo nando nandanaḥ sarvatobhadra iti abhayā amṛtaughā āryakā tīrthavatī rūpavatī pavitravatī śukleti.


SYNONYMS

āmaḥ—Āma; madhu-ruhaḥ—Madhuruha; megha-pṛṣṭhaḥ—Meghapṛṣṭha; sudhāmā—Sudhāmā; bhrājiṣṭhaḥ—Bhrājiṣṭha; lohitārṇaḥ—Lohitārṇa; vanaspatiḥ—Vanaspati; iti—thus; ghṛtapṛṣṭha-sutāḥ—the sons of Ghṛtapṛṣṭha; teṣām—of those sons; varṣa-girayaḥ—boundary hills of the tracts of land; sapta—seven; sapta—seven; eva—also; nadyaḥ—rivers; ca—and; abhikhyātāḥ—celebrated; śuklaḥ vardhamānaḥ—Śukla and Vardhamāna; bhojanaḥ—Bhojana; upabarhiṇaḥ—Upabarhiṇa; nandaḥ—Nanda; nandanaḥ—Nandana; sarvataḥ-bhadraḥ—Sarvatobhadra; iti—thus; abhayā—Abhayā; amṛtaughā—Amṛtaughā; āryakā—Āryakā; tīrthavatī—Tīrthavatī; rūpavatī—Rūpavatī; pavitravatī—Pavitravatī; śuklā—Śuklā; iti—thus.


TRANSLATION

The sons of Mahārāja Ghṛtapṛṣṭha were named Āma, Madhuruha, Meghapṛṣṭha, Sudhāmā, Bhrājiṣṭha, Lohitārṇa and Vanaspati. In their island there are seven mountains, which indicate the boundaries of the seven tracts of land, and there are also seven rivers. The mountains are named Śukla, Vardhamāna, Bhojana, Upabarhiṇa, Nanda, Nandana and Sarvatobhadra. The rivers are named Abhayā, Amṛtaughā, Āryakā, Tīrthavatī, Rūpavatī, Pavitravatī and Śuklā.

... more about "SB 5.20.21"
Sukadeva Goswami +
King Pariksit +