Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


SB 5.20.21: Difference between revisions

m (1 revision(s))
 
(Vanibot #0018 edit: make synonym terms in Sanskrit italic in SB - Vanisource)
Line 1: Line 1:
{{SB_Header|{{PAGENAME}}}}
{{info
{{info
|speaker=Sukadeva Goswami
|speaker=Śukadeva Gosvāmī
|listener=King Pariksit
|listener=King Parīkṣit
}}
}}
[[Category:Srimad-Bhagavatam - Canto 05 Chapter 20]]
[[Category:Bhagavatam Verses Spoken by Sukadeva Gosvami - Vanisource|052021]]
<div style="float:left">'''[[Srimad-Bhagavatam]] - [[SB 5|Fifth Canto]] - [[SB 5.20: Studying the Structure of the Universe|Chapter 20: Studying the Structure of the Universe]]'''</div>
<div style="float:right">[[File:Go-previous.png|link=SB 5.20.20]] '''[[SB 5.20.20]] - [[SB 5.20.22]]''' [[File:Go-next.png|link=SB 5.20.22]]</div>
{{RandomImage}}
==== TEXT 21 ====
==== TEXT 21 ====


<div id="text">
<div class="verse">
āmo madhuruho meghapṛṣṭhaḥ sudhāmā bhrājiṣṭho lohitārṇo vanaspatir iti ghṛtapṛṣṭha-sutās teṣāṁ varṣa-girayaḥ sapta saptaiva nadyaś cābhikhyātāḥ śuklo vardhamāno bhojana upabarhiṇo nando nandanaḥ sarvatobhadra iti abhayā amṛtaughā āryakā tīrthavatī rūpavatī pavitravatī śukleti.<br>
:āmo madhuruho meghapṛṣṭhaḥ sudhāmā bhrājiṣṭho lohitārṇo  
:vanaspatir iti ghṛtapṛṣṭha-sutās teṣāṁ varṣa-girayaḥ sapta  
:saptaiva nadyaś cābhikhyātāḥ śuklo vardhamāno bhojana upabarhiṇo  
:nando nandanaḥ sarvatobhadra iti abhayā amṛtaughā  
:āryakā tīrthavatī rūpavatī pavitravatī śukleti
</div>
</div>


Line 13: Line 23:
==== SYNONYMS ====
==== SYNONYMS ====


<div id="synonyms">
<div class="synonyms">
āmaḥ—Āma; madhu-ruhaḥ—Madhuruha; megha-pṛṣṭhaḥ—Meghapṛṣṭha; sudhāmā—Sudhāmā; bhrājiṣṭhaḥ—Bhrājiṣṭha; lohitārṇaḥ—Lohitārṇa; vanaspatiḥ—Vanaspati; iti—thus; ghṛtapṛṣṭha-sutāḥ—the sons of Ghṛtapṛṣṭha; teṣām—of those sons; varṣa-girayaḥ—boundary hills of the tracts of land; sapta—seven; sapta—seven; eva—also; nadyaḥ—rivers; ca—and; abhikhyātāḥ—celebrated; śuklaḥ vardhamānaḥ—Śukla and Vardhamāna; bhojanaḥ—Bhojana; upabarhiṇaḥ—Upabarhiṇa; nandaḥ—Nanda; nandanaḥ—Nandana; sarvataḥ-bhadraḥ—Sarvatobhadra; iti—thus; abhayā—Abhayā; amṛtaughā—Amṛtaughā; āryakā—Āryakā; tīrthavatī—Tīrthavatī; rūpavatī—Rūpavatī; pavitravatī—Pavitravatī; śuklā—Śuklā; iti—thus.
''āmaḥ''—Āma; ''madhu-ruhaḥ''—Madhuruha; ''megha-pṛṣṭhaḥ''—Meghapṛṣṭha; ''sudhāmā''—Sudhāmā; ''bhrājiṣṭhaḥ''—Bhrājiṣṭha; ''lohitārṇaḥ''—Lohitārṇa; ''vanaspatiḥ''—Vanaspati; ''iti''—thus; ''ghṛtapṛṣṭha-sutāḥ''—the sons of Ghṛtapṛṣṭha; ''teṣām''—of those sons; ''varṣa-girayaḥ''—boundary hills of the tracts of land; ''sapta''—seven; ''sapta''—seven; ''eva''—also; ''nadyaḥ''—rivers; ''ca''—and; ''abhikhyātāḥ''—celebrated; ''śuklaḥ vardhamānaḥ''—Śukla and Vardhamāna; ''bhojanaḥ''—Bhojana; ''upabarhiṇaḥ''—Upabarhiṇa; ''nandaḥ''—Nanda; ''nandanaḥ''—Nandana; ''sarvataḥ-bhadraḥ''—Sarvatobhadra; ''iti''—thus; ''abhayā''—Abhayā; ''amṛtaughā''—Amṛtaughā; ''āryakā''—Āryakā; ''tīrthavatī''—Tīrthavatī; ''rūpavatī''—Rūpavatī; ''pavitravatī''—Pavitravatī; ''śuklā''—Śuklā; ''iti''—thus.
</div>
</div>


Line 20: Line 30:
==== TRANSLATION ====
==== TRANSLATION ====


<div id="translation">
<div class="translation">
The sons of Mahārāja Ghṛtapṛṣṭha were named Āma, Madhuruha, Meghapṛṣṭha, Sudhāmā, Bhrājiṣṭha, Lohitārṇa and Vanaspati. In their island there are seven mountains, which indicate the boundaries of the seven tracts of land, and there are also seven rivers. The mountains are named Śukla, Vardhamāna, Bhojana, Upabarhiṇa, Nanda, Nandana and Sarvatobhadra. The rivers are named Abhayā, Amṛtaughā, Āryakā, Tīrthavatī, Rūpavatī, Pavitravatī and Śuklā.
The sons of Mahārāja Ghṛtapṛṣṭha were named Āma, Madhuruha, Meghapṛṣṭha, Sudhāmā, Bhrājiṣṭha, Lohitārṇa and Vanaspati. In their island there are seven mountains, which indicate the boundaries of the seven tracts of land, and there are also seven rivers. The mountains are named Śukla, Vardhamāna, Bhojana, Upabarhiṇa, Nanda, Nandana and Sarvatobhadra. The rivers are named Abhayā, Amṛtaughā, Āryakā, Tīrthavatī, Rūpavatī, Pavitravatī and Śuklā.
</div>
</div>
__NOTOC__{{SB_Footer|{{PAGENAME}}}}
 
 
<div style="float:right; clear:both;">[[File:Go-previous.png|link=SB 5.20.20]] '''[[SB 5.20.20]] - [[SB 5.20.22]]''' [[File:Go-next.png|link=SB 5.20.22]]</div>
__NOTOC__
__NOEDITSECTION__

Revision as of 01:43, 1 December 2017

His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 21

āmo madhuruho meghapṛṣṭhaḥ sudhāmā bhrājiṣṭho lohitārṇo
vanaspatir iti ghṛtapṛṣṭha-sutās teṣāṁ varṣa-girayaḥ sapta
saptaiva nadyaś cābhikhyātāḥ śuklo vardhamāno bhojana upabarhiṇo
nando nandanaḥ sarvatobhadra iti abhayā amṛtaughā
āryakā tīrthavatī rūpavatī pavitravatī śukleti


SYNONYMS

āmaḥ—Āma; madhu-ruhaḥ—Madhuruha; megha-pṛṣṭhaḥ—Meghapṛṣṭha; sudhāmā—Sudhāmā; bhrājiṣṭhaḥ—Bhrājiṣṭha; lohitārṇaḥ—Lohitārṇa; vanaspatiḥ—Vanaspati; iti—thus; ghṛtapṛṣṭha-sutāḥ—the sons of Ghṛtapṛṣṭha; teṣām—of those sons; varṣa-girayaḥ—boundary hills of the tracts of land; sapta—seven; sapta—seven; eva—also; nadyaḥ—rivers; ca—and; abhikhyātāḥ—celebrated; śuklaḥ vardhamānaḥ—Śukla and Vardhamāna; bhojanaḥ—Bhojana; upabarhiṇaḥ—Upabarhiṇa; nandaḥ—Nanda; nandanaḥ—Nandana; sarvataḥ-bhadraḥ—Sarvatobhadra; iti—thus; abhayā—Abhayā; amṛtaughā—Amṛtaughā; āryakā—Āryakā; tīrthavatī—Tīrthavatī; rūpavatī—Rūpavatī; pavitravatī—Pavitravatī; śuklā—Śuklā; iti—thus.


TRANSLATION

The sons of Mahārāja Ghṛtapṛṣṭha were named Āma, Madhuruha, Meghapṛṣṭha, Sudhāmā, Bhrājiṣṭha, Lohitārṇa and Vanaspati. In their island there are seven mountains, which indicate the boundaries of the seven tracts of land, and there are also seven rivers. The mountains are named Śukla, Vardhamāna, Bhojana, Upabarhiṇa, Nanda, Nandana and Sarvatobhadra. The rivers are named Abhayā, Amṛtaughā, Āryakā, Tīrthavatī, Rūpavatī, Pavitravatī and Śuklā.



... more about "SB 5.20.21"
Śukadeva Gosvāmī +
King Parīkṣit +