Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


CC Madhya 8.17

Revision as of 01:54, 9 August 2021 by Soham (talk | contribs)



His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 17

tathāpi dhairya dhari’ prabhu rahilā vasiyā
rāmānanda āilā apūrva sannyāsī dekhiyā


SYNONYMS

tathāpi—still; dhariya dhari’—keeping patient; prabhu—Lord Śrī Caitanya Mahāprabhu; rahilā—remained; vasiyā—sitting; rāmānanda—Śrīla Rāmānanda Rāya; āilā—arrived; apūrva—wonderful; sannyāsī—renunciant; dekhiyā—seeing.


TRANSLATION

Although Śrī Caitanya Mahāprabhu was running after him mentally, He patiently remained sitting. Rāmānanda Rāya, seeing the wonderful sannyāsī, then came to see Him.