Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


CC Madhya 6.210

Revision as of 03:52, 30 July 2021 by Soham (talk | contribs)



His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 210

gopīnāthācārya kahe mahāprabhura prati
‘sei bhaṭṭācāryera prabhu kaile ei gati’


SYNONYMS

gopīnātha-ācārya—Gopīnātha Ācārya; kahe—said; mahāprabhura—Śrī Caitanya Mahāprabhu; prati—to; sei bhaṭṭācāryera—of that Bhaṭṭācārya; prabhu—my Lord; kaile—You have made; ei gati—such a situation.


TRANSLATION

Gopīnātha Ācārya told Lord Caitanya Mahāprabhu, “Sir, You have brought all this upon Sārvabhauma Bhaṭṭācārya.”