Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


CC Madhya 17.219



His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 219

prabhure mūrcchita dekhi’ sei ta brāhmaṇa
bhaṭṭācārya-saṅge kare prabhura santarpaṇa


SYNONYMS

prabhure — Śrī Caitanya Mahāprabhu; mūrcchita — unconscious; dekhi’ — seeing; sei ta brāhmaṇa — indeed that brāhmaṇa; bhaṭṭācārya-saṅge — with the Bhaṭṭācārya; kare — does; prabhura — of Śrī Caitanya Mahāprabhu; santarpaṇa — taking care.


TRANSLATION

When the brāhmaṇa saw that Śrī Caitanya Mahāprabhu was unconscious, he and Balabhadra Bhaṭṭācārya took care of Him.