Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


CC Madhya 15.294: Difference between revisions

m (1 revision(s))
 
No edit summary
Line 1: Line 1:
{{CC_Header|{{PAGENAME}}}}
[[Category:Sri Caitanya-caritamrta - Madhya-lila Chapter 15|C294]]
<div style="float:left">'''[[Sri Caitanya-caritamrta|Śrī Caitanya-caritāmṛta]] - [[CC Madhya|Madhya-līlā]] - [[CC Madhya 15|Chapter 15: The Lord Accepts Prasādam at the House of Sārvabhauma Bhaṭṭācārya]]'''</div>
<div style="float:right">[[File:Go-previous.png|link=CC Madhya 15.293|Madhya-līlā 15.293]] '''[[CC Madhya 15.293|Madhya-līlā 15.293]] - [[CC Madhya 15.295|Madhya-līlā 15.295]]''' [[File:Go-next.png|link=CC Madhya 15.295|Madhya-līlā 15.295]]</div>
{{CompareVersions|CC|Madhya 15.294|CC 1975|CC 1996}}
{{RandomImage}}




==== TEXT 294 ====
==== TEXT 294 ====


<div id="text">
<div class="verse">
prabhu kahe,—gopīnātha, ihāñi rahibā<br>
:prabhu kahe,—gopīnātha, ihāñi rahibā
iṅho prasāda pāile, vārtā āmāke kahibā<br>
:iṅho prasāda pāile, vārtā āmāke kahibā
</div>
</div>


Line 12: Line 16:
==== SYNONYMS ====
==== SYNONYMS ====


<div id="synonyms">
<div class="synonyms">
prabhu kahe—Śrī Caitanya Mahāprabhu said; gopīnātha—Gopīnātha; ihāñi rahibā—please stay here; iṅho—Sārvabhauma Bhaṭṭācārya; prasāda pāile—when he takes his lunch; vārtā—the news; āmāke kahibā—inform Me.
''prabhu kahe''—Śrī Caitanya Mahāprabhu said; ''gopīnātha''—Gopīnātha; ''ihāñi rahibā''—please stay here; ''iṅho—''Sārvabhauma Bhaṭṭācārya; ''prasāda pāile''—when he takes his lunch; ''vārtā—''the news; ''āmāke kahibā''—inform Me.
</div>
</div>


Line 19: Line 23:
==== TRANSLATION ====
==== TRANSLATION ====


<div id="translation">
<div class="translation">
Śrī Caitanya Mahāprabhu then told Gopīnātha, “Stay here and inform Me when Sārvabhauma Bhaṭṭācārya has taken his prasādam.”
Śrī Caitanya Mahāprabhu then told Gopīnātha, “Stay here and inform Me when Sārvabhauma Bhaṭṭācārya has taken his prasādam.”
</div>
</div>
__NOTOC__{{CC_Footer|{{PAGENAME}}}}
 
 
<div style="float:right; clear:both;">[[File:Go-previous.png|link=CC Madhya 15.293|Madhya-līlā 15.293]] '''[[CC Madhya 15.293|Madhya-līlā 15.293]] - [[CC Madhya 15.295|Madhya-līlā 15.295]]''' [[File:Go-next.png|link=CC Madhya 15.295|Madhya-līlā 15.295]]</div>
__NOTOC__
__NOEDITSECTION__

Revision as of 09:45, 8 October 2021



His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 294

prabhu kahe,—gopīnātha, ihāñi rahibā
iṅho prasāda pāile, vārtā āmāke kahibā


SYNONYMS

prabhu kahe—Śrī Caitanya Mahāprabhu said; gopīnātha—Gopīnātha; ihāñi rahibā—please stay here; iṅho—Sārvabhauma Bhaṭṭācārya; prasāda pāile—when he takes his lunch; vārtā—the news; āmāke kahibā—inform Me.


TRANSLATION

Śrī Caitanya Mahāprabhu then told Gopīnātha, “Stay here and inform Me when Sārvabhauma Bhaṭṭācārya has taken his prasādam.”