Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


CC Madhya 15.285: Difference between revisions

m (1 revision(s))
 
No edit summary
Line 1: Line 1:
{{CC_Header|{{PAGENAME}}}}
[[Category:Sri Caitanya-caritamrta - Madhya-lila Chapter 15|C285]]
<div style="float:left">'''[[Sri Caitanya-caritamrta|Śrī Caitanya-caritāmṛta]] - [[CC Madhya|Madhya-līlā]] - [[CC Madhya 15|Chapter 15: The Lord Accepts Prasādam at the House of Sārvabhauma Bhaṭṭācārya]]'''</div>
<div style="float:right">[[File:Go-previous.png|link=CC Madhya 15.284|Madhya-līlā 15.284]] '''[[CC Madhya 15.284|Madhya-līlā 15.284]] - [[CC Madhya 15.286|Madhya-līlā 15.286]]''' [[File:Go-next.png|link=CC Madhya 15.286|Madhya-līlā 15.286]]</div>
{{CompareVersions|CC|Madhya 15.285|CC 1975|CC 1996}}
{{RandomImage}}




==== TEXT 285 ====
==== TEXT 285 ====


<div id="text">
<div class="verse">
aparādha’ nāhi, sadā lao kṛṣṇa-nāma<br>
:aparādha’ nāhi, sadā lao kṛṣṇa-nāma
eta bali’ prabhu āilā sārvabhauma-sthāna<br>
:eta bali’ prabhu āilā sārvabhauma-sthāna
</div>
</div>


Line 12: Line 16:
==== SYNONYMS ====
==== SYNONYMS ====


<div id="synonyms">
<div class="synonyms">
aparādha’ nāhi—do not commit offenses; sadā—always; lao—chant; kṛṣṇa-nāma—the Hare Kṛṣṇa mahā-mantra; eta bali’—saying this; prabhu—Śrī Caitanya Mahāprabhu; āilā—came; sārvabhauma-sthāna—to the place of Sārvabhauma Bhaṭṭācārya.
''aparādha’ nāhi—''do not commit offenses; ''sadā''—always; ''lao—''chant; ''kṛṣṇa-nāma''—the Hare Kṛṣṇa ''mahā-mantra; eta bali’''—saying this; ''prabhu''—Śrī Caitanya Mahāprabhu; ''āilā''—came; ''sārvabhauma-sthāna—''to the place of Sārvabhauma Bhaṭṭācārya.
</div>
</div>


Line 19: Line 23:
==== TRANSLATION ====
==== TRANSLATION ====


<div id="translation">
<div class="translation">
“Amogha, always chant the Hare Kṛṣṇa mahā-mantra and do not commit any further offenses.” After giving Amogha this instruction, Śrī Caitanya Mahāprabhu went to Sārvabhauma’s house.
“Amogha, always chant the Hare Kṛṣṇa mahā-mantra and do not commit any further offenses.” After giving Amogha this instruction, Śrī Caitanya Mahāprabhu went to Sārvabhauma’s house.
</div>
</div>
__NOTOC__{{CC_Footer|{{PAGENAME}}}}
 
 
<div style="float:right; clear:both;">[[File:Go-previous.png|link=CC Madhya 15.284|Madhya-līlā 15.284]] '''[[CC Madhya 15.284|Madhya-līlā 15.284]] - [[CC Madhya 15.286|Madhya-līlā 15.286]]''' [[File:Go-next.png|link=CC Madhya 15.286|Madhya-līlā 15.286]]</div>
__NOTOC__
__NOEDITSECTION__

Revision as of 09:24, 8 October 2021



His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 285

aparādha’ nāhi, sadā lao kṛṣṇa-nāma
eta bali’ prabhu āilā sārvabhauma-sthāna


SYNONYMS

aparādha’ nāhi—do not commit offenses; sadā—always; lao—chant; kṛṣṇa-nāma—the Hare Kṛṣṇa mahā-mantra; eta bali’—saying this; prabhu—Śrī Caitanya Mahāprabhu; āilā—came; sārvabhauma-sthāna—to the place of Sārvabhauma Bhaṭṭācārya.


TRANSLATION

“Amogha, always chant the Hare Kṛṣṇa mahā-mantra and do not commit any further offenses.” After giving Amogha this instruction, Śrī Caitanya Mahāprabhu went to Sārvabhauma’s house.