Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


CC Madhya 15.271: Difference between revisions

m (1 revision(s))
 
No edit summary
Line 1: Line 1:
{{CC_Header|{{PAGENAME}}}}
[[Category:Sri Caitanya-caritamrta - Madhya-lila Chapter 15|C271]]
<div style="float:left">'''[[Sri Caitanya-caritamrta|Śrī Caitanya-caritāmṛta]] - [[CC Madhya|Madhya-līlā]] - [[CC Madhya 15|Chapter 15: The Lord Accepts Prasādam at the House of Sārvabhauma Bhaṭṭācārya]]'''</div>
<div style="float:right">[[File:Go-previous.png|link=CC Madhya 15.270|Madhya-līlā 15.270]] '''[[CC Madhya 15.270|Madhya-līlā 15.270]] - [[CC Madhya 15.272|Madhya-līlā 15.272]]''' [[File:Go-next.png|link=CC Madhya 15.272|Madhya-līlā 15.272]]</div>
{{CompareVersions|CC|Madhya 15.271|CC 1975|CC 1996}}
{{RandomImage}}




==== TEXT 271 ====
==== TEXT 271 ====


<div id="text">
<div class="verse">
gopīnāthācārya gelā prabhu-daraśane<br>
:gopīnāthācārya gelā prabhu-daraśane
prabhu tāṅre puchila bhaṭṭācārya-vivaraṇe<br>
:prabhu tāṅre puchila bhaṭṭācārya-vivaraṇe
</div>
</div>


Line 12: Line 16:
==== SYNONYMS ====
==== SYNONYMS ====


<div id="synonyms">
<div class="synonyms">
gopīnāthācārya—Gopīnātha Ācārya; gelā—went; prabhu-daraśane—to see Lord Śrī Caitanya Mahāprabhu; prabhu—Lord Śrī Caitanya Mahāprabhu; tāṅre—unto Him; puchila—inquired; bhaṭṭācārya-vivaraṇe—the affairs in the house of Sārvabhauma Bhaṭṭācārya.
''gopīnāthācārya''—Gopīnātha Ācārya; ''gelā—''went; ''prabhu-daraśane''—to see Lord Śrī Caitanya Mahāprabhu; ''prabhu''—Lord Śrī Caitanya Mahāprabhu; ''tāṅre''—unto Him; ''puchila''—inquired; ''bhaṭṭācārya-vivaraṇe''—the affairs in the house of Sārvabhauma Bhaṭṭācārya.
</div>
</div>


Line 19: Line 23:
==== TRANSLATION ====
==== TRANSLATION ====


<div id="translation">
<div class="translation">
At this time, Gopīnātha Ācārya went to see Śrī Caitanya Mahāprabhu, and the Lord asked him about the events taking place in Sārvabhauma Bhaṭṭācārya’s house.
At this time, Gopīnātha Ācārya went to see Śrī Caitanya Mahāprabhu, and the Lord asked him about the events taking place in Sārvabhauma Bhaṭṭācārya’s house.
</div>
</div>
__NOTOC__{{CC_Footer|{{PAGENAME}}}}
 
 
<div style="float:right; clear:both;">[[File:Go-previous.png|link=CC Madhya 15.270|Madhya-līlā 15.270]] '''[[CC Madhya 15.270|Madhya-līlā 15.270]] - [[CC Madhya 15.272|Madhya-līlā 15.272]]''' [[File:Go-next.png|link=CC Madhya 15.272|Madhya-līlā 15.272]]</div>
__NOTOC__
__NOEDITSECTION__

Revision as of 07:37, 8 October 2021



His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 271

gopīnāthācārya gelā prabhu-daraśane
prabhu tāṅre puchila bhaṭṭācārya-vivaraṇe


SYNONYMS

gopīnāthācārya—Gopīnātha Ācārya; gelā—went; prabhu-daraśane—to see Lord Śrī Caitanya Mahāprabhu; prabhu—Lord Śrī Caitanya Mahāprabhu; tāṅre—unto Him; puchila—inquired; bhaṭṭācārya-vivaraṇe—the affairs in the house of Sārvabhauma Bhaṭṭācārya.


TRANSLATION

At this time, Gopīnātha Ācārya went to see Śrī Caitanya Mahāprabhu, and the Lord asked him about the events taking place in Sārvabhauma Bhaṭṭācārya’s house.