Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


720925 - Jaya Radhe Jaya Krsna - Los Angeles

Revision as of 04:05, 16 May 2020 by RasaRasika (talk | contribs)
His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



720925MU-LOS ANGELES - September 25, 1972 - 36:21 Minutes



Prabhupāda: I can sit here . . . book?

Kṛṣṇa-kānti: Yes, you can hold the book so that you don’t have to turn . . . (break)

(harmonium)

Kṛṣṇa-kānti: (indistinct) . . . apartment . . . (indistinct)

(harmonium)

Prabhupāda: Bring those small books. (break)

Kṛṣṇa-kānti: . . . (indistinct)

Svarūpa Dāmodara: . . . (indistinct)

Prabhupāda: So I hope you have got another.

(harmonium)

Sing?

jaya rādhe jaya kṛṣṇa, jaya vṛndāvan . . . jaya vṛndāvan
śrī govinda, gopīnātha, madana-mohan
jaya rādhe jaya kṛṣṇa, jaya vṛndāvan
jaya rādhe jaya Kṛṣṇa
śrī govinda, gopīnātha madana-mohan
śrī govinda, gopīnātha madana-mohan
jaya rādhe jaya kṛṣṇa
śyama-kunḍa rādhā-kuṇḍa, giri-govardhan
śyama-kunḍa rādhā-kuṇḍa, giri-govardhan
kālindi jamunā jaya jaya mahāvan
kālindi, kālindi jamunā jaya, jaya mahāvan
Jaya rādhe jaya kṛṣṇa, jaya vṛndāvan
jaya rādhe jaya kṛṣṇa
keśī-ghāṭa baṁśi-baṭa, dwādaśa-kānan
keśī-ghāṭa baṁśi-baṭa, dwādaśa-kānan
jāhā saba līlā koilo śrī-nanda-nandan
jāhā saba līlā koilo śrī-nanda-nandan
jaya rādhe jaya kṛṣṇa, jaya vṛndāvan
jaya rādhe jaya kṛṣṇa
śrī-nanda-jaśodā jaya.. śrī-nanda-jaśodā jaya, jaya gopa-gaṇ
śrī-nanda-jaśodā jaya, jaya gopa-gaṇ
śrīdāmādi jaya jaya dhenu-vatsa-gaṇ
śrīdāmādi, jaya jaya dhenu-vatsa-gaṇ
jaya rādhe jaya kṛṣṇa, jaya vṛndāvan
jaya rādhe jaya kṛṣṇa
jaya bṛṣabhānu jaya, kīrtidā sundarī
jaya bṛṣabhānu jaya, kīrtidā sundarī
jaya paurṇamāsī jaya, jaya paurṇamāsī jaya, ābhīra-nāgarī
jaya paurṇa . . .
jaya rādhe jaya kṛṣṇa, jaya vṛndāvan
jaya rādhe jaya Kṛṣṇa
śrī govinda gopīnātha madana-mohan
śrī govinda.. śrī govinda gopīnātha, madana-mohan
jaya rādhe jaya kṛṣṇa
jaya gopīśwara jaya, vṛndāvana-mājh
jaya gopīśwara jaya, vṛndāvana-mājh
jaya jaya kṛṣṇa-sakhā baṭu dwija-rāj
jaya jaya gopīśwara, vṛndāvana-mājh
jaya jaya kṛṣṇa-sakhā baṭu dwija-rāj
jaya jaya rāma-ghāta, jaya jaya rāma-ghāta, rohiṇī-nandan
jaya jaya vṛndāvana-bāsī jata jan
jaya jaya rāma-ghāta, rohiṇī-nandan
jaya jaya vṛndāvana-bāsī jata jan
jaya jaya dwija-patnī, jaya jaya dwija-patnī, nāga-kanyā-gaṇ
jaya dwija-patnī, nāga-kanyā-gaṇ
bhaktite jāhārā pāilo govinda-caraṇ
jaya jaya dwija-patnī, nāga-kanyā-gaṇ
bhaktite jāhārā pāilo govinda-caraṇ
śrī-rasa-maṇḍala jaya, ho rādhā-śyām
śrī-rasa-maṇḍala jaya, jaya rādhā-śyām
jaya jaya rasa-līlā sarva-manoram
śrī-rasa-maṇḍala jaya, jaya rādhā-śyām
jaya jaya rasa-līlā sarva-manoram
jaya rādhe jaya kṛṣṇa jaya vṛndāvan
jaya rādhe jaya kṛṣṇa, jaya vṛndāvan
śrī govinda gopīnātha, madana-mohan
jaya rādhe jaya kṛṣṇa
jaya jayojjwala-rasa, jaya jayojjwala-rasa, sarva-rasa-sār
parakīyā-bhāve jāhā brajete pracār
jaya jayojjwala-rasa sarva-rasa-sār
parakīyā-bhāve jāhā brajete pracār
jaya śrī-jāhnavā-pāda-padma koriyā smaraṇ
śrī-jāhnavā-pāda-padma koriyā smaraṇ
dīna kṛṣṇa-dāsa kohe nāma-saṅkīrtan
śrī-jāhnavā-pāda-padma koriyā smaraṇ
dīna kṛṣṇa-dāsa kohe nāma-saṅkīrtan
jaya rādhe jaya kṛṣṇa, jaya vṛndāvan
jaya rādhe jaya kṛṣṇa . . .

Prabhupāda: Hm . . . (indistinct) . . . (break)

(plays mṛdaṅga then karatālas) (plays mṛdaṅga)

Kṛṣṇa-kānti: . . . (indistinct)

(plays mṛdaṅga then karatālas)

Kṛṣṇa-kānti: (indistinct) . . . I didn’t get the time . . . (indistinct)

Devotee: Eh?

Kṛṣṇa-kānti: I didn’t start the watch in time either time.

Prabhupāda: (indistinct) . . . (break) (end)