Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


720415 - Deity Installation - Auckland

His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



720415DI-AUCKLAND - April 15, 1972 - 11:58 Minutes



Prabhupāda: (and devotees repeating)

. . . sa bahyābhyantara-śuciḥ
śrī viṣṇu śrī viṣṇu śrī viṣṇu
vande ahaṁ śrī-guru śrī-yuta-padakamalaṁ śrī-gurūn vaiṣṇavāṁś ca
śrī-rūpaṁ sāgrajātaṁ saha-gaṇa-raghunāthānvitaṁ taṁ sa-jīvam
sa advaitaṁ sāvadhūtaṁ parijana-sahitaṁ kṛṣṇa-caitanya-devaṁ
śrī-rādhā-kṛṣṇa-pādān saha-gaṇa-lalitā-śrī-viśākhānvitāṁś ca
Svāhā. Svāhā. Svāhā.

Prabhupāda: Little little.

nama oṁ viṣṇu-pādāya kṛṣṇa-preṣṭhāya bhū-tale
śrīmate bhaktisiddhānta sarasvatī iti nāmine
Svāhā. Svāhā. Svāhā.
śrī-vārṣabhānavī-devī-dayitāya kṛpābdhaye
kṛṣṇa-sambandha-vijñāna-dāyine prabhave namaḥ
mādhuryojjvala-premāḍhya-śrī-rūpānuga-bhaktida
śrī-gaura-karuṇā-śakti-vigrahāya namo 'stu te
namas te gaura-vāṇī-śrī-mūrtaye dīna-tāriṇe
rūpānuga-viruddhāpasiddhānta-dhvānta-hāriṇe
Svāhā. Svāhā. Svāhā.
nama oṁ viṣṇu-pādāya gaura kisoraya
vipralambha-rasāmbodhe pādāmbhujāya te namaḥ
Svāhā. Svāhā. Svāhā.
namo bhaktivinodāya sac-cid-ānanda-nāmine
gaura-śakti-svarūpāya rūpānuga-varāya te
Svāhā. Svāhā. Svāhā.
gaurāvirbhāva-bhūmes tvaṁ nirdeṣṭā saj-jana-priyaḥ
vaiṣṇava-sārvabhaumaḥṣrī-jagannāthāya te namaḥ
Svāhā. Svāhā. Svāhā.
vāñchā-kalpatarubhyaś ca kṛpā-sindhubhya eva ca
patitānāṁ pāvanebhyo vaiṣṇavebhyo namo namaḥ
Svāhā. Svāhā. Svāhā.
namo mahā-vadānyāya kṛṣṇa-prema-pradāya te
kṛṣṇāya kṛṣṇa-caitanya-nāmne gaura-tviṣe namaḥ
Svāhā. Svāhā. Svāhā.
pañca-tattvātmakaṁ kṛṣṇaṁ bhakta-rūpa-svarūpakam
bhaktāvatāraṁ bhaktākhyaṁ namāmi bhakta-śaktikam
Svāhā.

Prabhupāda: Bananas, bananas.

Devotee: Bananas, ok.

Prabhupāda: (and devotees repeating)

Svāhā. Svāhā.
pañca-tattvātmakaṁ kṛṣṇaṁ bhakta-rūpa-svarūpakam
he kṛṣṇa karuṇā-sindho dīna-bandho jagat-pate
gopeśa gopikā-kānta rādhā-kānta namo 'stu te
Svāhā. Svāhā. Svāhā.
jayatāṁ suratau paṅgor mama manda-mater gate
mat-sarvasva-padāmbhojau rādhā-madana-mohanau
Svāhā. Svāhā. Svāhā.
dīvyad-vṛndāraṇya-kalpa-drumādhaḥ
śrīmad-ratnāgāra-siṁhāsana-sthau
śrī-śrī-rādhā-śrīla-govinda-devau
preṣṭhālībhiḥ (sevyamānau) smarāmi
Svāhā. Svāhā. Svāhā. Svāhā.
śrīmān rāsa-rasārambhī vaṁśī-vaṭa-taṭa-sthitaḥ
karṣan veṇu-svanair gopīr gopīnāthaḥśriye 'stu naḥ
Svāhā. Svāhā. Svāhā.
namo brahmaṇya-devāya go-brāhmaṇa-hitāya ca
jagad-dhitāya kṛṣṇāya govindāya namo namaḥ
namo brahmaṇya-devāya go-brāhmaṇa-hitāya ca
jagad-dhitāya kṛṣṇāya govindāya namo namaḥ
namo brahmaṇya-devāya go-brāhmaṇa-hitāya ca
jagad-dhitāya kṛṣṇāya govindāya namo namaḥ
Svāhā.

Devotee: Put the bananas. Put one banana. Put one banana.

Devotee (2): Put the bananas over . . .

Devotee: Put the banana. Just banana. No no no no. No. Like this, like this, like this.

Devotee (2): That's all right. That's right. No no. Like it is. That's it.

Devotee: Put one also.

Prabhupāda: Chant Hare Kṛṣṇa.

(kirtana) (end)