Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


660219-20 Chanting Gita-mahatmya 1 to 7 - New York: Difference between revisions

(Created page with "Category:Srila Prabhupada Reciting Verses *'''The full lecture can be read and heard here''' <br /> ---- {{RandomImage}}...")
 
No edit summary
 
Line 1: Line 1:
[[Category:Srila Prabhupada Reciting Verses]]
[[Category:Prabhupada Reciting Verses]]
*'''[[660219-20 - Lecture BG Introduction - New York|The full lecture can be read and heard here]]'''
[[Category:Audio Files 00.01 to 05.00 Minutes]]
*Srila Prabhupada chanting the Gītā-māhātmya while recording his introduction to the Bhagavad-gītā on the 20th of February 1966. '''[[660219-20 - Lecture BG Introduction - New York|The full introduction can be read and heard here.]]'''
<br />
<br />
----
----
{{RandomImage}}
{{RandomImage}}
<mp3player>File:660219-20_Chanting_Gita-mahatmya_1_to_7_-_New_York.mp3</mp3player>
<mp3player>https://s3.amazonaws.com/vanipedia/clip/660219-20_Chanting_Gita-mahatmya_1_to_7_-_New_York_clip.mp3</mp3player>  




:Gītā-śāstram idaṁ puṇyaṁ yaḥ paṭhet prayataḥ pumān
:Gītā-śāstram idaṁ puṇyaṁ yaḥ paṭhet prayataḥ pumān
:(Bhaya-śokādi-varjitaḥ)  
:(Bhaya-śokādi-varjitaḥ)  
:(Gītā-māhātmya 1)
:'''(Gītā-māhātmya 1)'''




Line 16: Line 17:
:naiva santi hi pāpāni
:naiva santi hi pāpāni
:pūrva-janma-kṛtāni ca
:pūrva-janma-kṛtāni ca
:(Gītā-māhātmya 2)
:'''(Gītā-māhātmya 2)'''




Line 23: Line 24:
:sakṛd gītāmṛta-snānam
:sakṛd gītāmṛta-snānam
:saṁsāra-mala-nāśanam
:saṁsāra-mala-nāśanam
:(Gītā-māhātmya 3)
:'''(Gītā-māhātmya 3)'''




Line 30: Line 31:
:yā svayaṁ padmanābhasya
:yā svayaṁ padmanābhasya
:mukha-padmād viniḥsṛtā
:mukha-padmād viniḥsṛtā
:(Gītā-māhātmya 4)
:'''(Gītā-māhātmya 4)'''




Line 37: Line 38:
:gītā-gaṅgodakaṁ pītvā
:gītā-gaṅgodakaṁ pītvā
:punar janma na vidyate
:punar janma na vidyate
:(Gītā-māhātmya 5)
:'''(Gītā-māhātmya 5)'''




Line 44: Line 45:
:pārtho vatsaḥ su-dhīr bhoktā
:pārtho vatsaḥ su-dhīr bhoktā
:dugdhaṁ gītāmṛtaṁ mahat
:dugdhaṁ gītāmṛtaṁ mahat
:(Gītā-māhātmya 6)
:'''(Gītā-māhātmya 6)'''




Line 51: Line 52:
:eko mantras  tasya nāmāni yāni
:eko mantras  tasya nāmāni yāni
:karmāpy ekaṁ tasya devasya sevā
:karmāpy ekaṁ tasya devasya sevā
:(Gītā-māhātmya 7)
:'''(Gītā-māhātmya 7)'''

Latest revision as of 22:14, 16 April 2021



His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



Gītā-śāstram idaṁ puṇyaṁ yaḥ paṭhet prayataḥ pumān
(Bhaya-śokādi-varjitaḥ)
(Gītā-māhātmya 1)


gītādhyāyana-śīlasya
prāṇāyama-parasya ca
naiva santi hi pāpāni
pūrva-janma-kṛtāni ca
(Gītā-māhātmya 2)


mala-nirmocanaṁ puṁsāṁ
jala-snānaṁ dine dine
sakṛd gītāmṛta-snānam
saṁsāra-mala-nāśanam
(Gītā-māhātmya 3)


gītā su-gītā kartavyā
kim anyaiḥ śāstra-vistaraiḥ
yā svayaṁ padmanābhasya
mukha-padmād viniḥsṛtā
(Gītā-māhātmya 4)


bhāratāmṛta-sarvasvaṁ
viṣṇu-vaktrād viniḥsṛtam
gītā-gaṅgodakaṁ pītvā
punar janma na vidyate
(Gītā-māhātmya 5)


sarvopaniṣado gāvo
dogdhā gopāla-nandana
pārtho vatsaḥ su-dhīr bhoktā
dugdhaṁ gītāmṛtaṁ mahat
(Gītā-māhātmya 6)


ekaṁ śāstraṁ devakī-putra-gītam
eko devo devakī-putra ev
eko mantras tasya nāmāni yāni
karmāpy ekaṁ tasya devasya sevā
(Gītā-māhātmya 7)