Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


SB 9.24.16-18

His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXTS 16-18

āsaṅgaḥ sārameyaś ca
mṛduro mṛduvid giriḥ
dharmavṛddhaḥ sukarmā ca
kṣetropekṣo 'rimardanaḥ
śatrughno gandhamādaś ca
pratibāhuś ca dvādaśa
teṣāṁ svasā sucārākhyā
dvāv akrūra-sutāv api
devavān upadevaś ca
tathā citrarathātmajāḥ
pṛthur vidūrathādyāś ca
bahavo vṛṣṇi-nandanāḥ


SYNONYMS

āsaṅgaḥ — Āsaṅga; sārameyaḥ — Sārameya; ca — also; mṛduraḥ — Mṛdura; mṛduvit — Mṛduvit; giriḥ — Giri; dharmavṛddhaḥ — Dharmavṛddha; sukarmā — Sukarmā; ca — also; kṣetropekṣaḥ — Kṣetropekṣa; arimardanaḥ — Arimardana; śatrughnaḥ — Śatrughna; gandhamādaḥ — Gandhamāda; ca — and; pratibāhuḥ — Pratibāhu; ca — and; dvādaśa — twelve; teṣām — of them; svasā — sister; sucārā — Sucārā; ākhyā — well known; dvau — two; akrūra — of Akrūra; sutau — sons; api — also; devavān — Devavān; upadevaḥ ca — and Upadeva; tathā — thereafter; citraratha-ātmajāḥ — the sons of Citraratha; pṛthuḥ vidūratha — Pṛthu and Vidūratha; ādyāḥ — beginning with; ca — also; bahavaḥ — many; vṛṣṇi-nandanāḥ — the sons of Vṛṣṇi.


TRANSLATION

The names of these twelve were Āsaṅga, Sārameya, Mṛdura, Mṛduvit, Giri, Dharmavṛddha, Sukarmā, Kṣetropekṣa, Arimardana, Śatrughna, Gandhamāda and Pratibāhu. These brothers also had a sister named Sucārā. From Akrūra came two sons, named Devavān and Upadeva. Citraratha had many sons, headed by Pṛthu and Vidūratha, all of whom were known as belonging to the dynasty of Vṛṣṇi.



... more about "SB 9.24.16-18"
Śukadeva Gosvāmī +
King Parīkṣit +