Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


SB 5.26.7

His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 7

tatra haike narakān eka-viṁśatiṁ gaṇayanti atha
tāṁs te rājan nāma-rūpa-lakṣaṇato 'nukramiṣyāmas
tāmisro 'ndhatāmisro rauravo mahārauravaḥ
kumbhīpākaḥ kālasūtram asipatravanaṁ sūkaramukham
andhakūpaḥ kṛmibhojanaḥ sandaṁśas taptasūrmir
vajrakaṇṭaka-śālmalī vaitaraṇī pūyodaḥ prāṇarodho
viśasanaṁ lālābhakṣaḥ sārameyādanam avīcir ayaḥpānam iti
kiñca kṣārakardamo rakṣogaṇa-bhojanaḥ śūlaproto
dandaśūko 'vaṭa-nirodhanaḥ paryāvartanaḥ
sūcīmukham ity aṣṭā-viṁśatir narakā vividha-yātanā-bhūmayaḥ


SYNONYMS

tatra — there; ha — certainly; eke — some; narakān — the hellish planets; eka-viṁśatim — twenty-one; gaṇayanti — count; atha — therefore; tān — them; te — unto you; rājan — O King; nāma-rūpa-lakṣaṇataḥ — according to their names, forms and symptoms; anukramiṣyāmaḥ — we shall outline one after another; tāmisraḥ — Tāmisra; andha-tāmisraḥ — Andhatāmisra; rauravaḥ — Raurava; mahā-rauravaḥ — Mahāraurava; kumbhī-pākaḥ — Kumbhīpāka; kāla-sūtram — Kālasūtra; asi-patravanam — Asi-patravana; sūkara-mukham — Sūkaramukha; andha-kūpaḥAndhakūpa; kṛmi-bhojanaḥ — Kṛmibhojana; sandaṁśaḥ — Sandaṁśa; tapta-sūrmiḥ — Taptasūrmi; vajra-kaṇṭaka-śālmalī — Vajrakaṇṭaka-śālmalī; vaitaraṇī — Vaitaraṇī; pūyodaḥ — Pūyoda; prāṇa-rodhaḥ — Prāṇarodha; viśasanam — Viśasana; lālā-bhakṣaḥ — Lālābhakṣa; sārameyādanam — Sārameyādana; avīciḥ — Avīci; ayaḥ-pānam — Ayaḥpāna; iti — thus; kiñca — some more; kṣāra-kardamaḥ — Kṣārakardama; rakṣaḥ-gaṇa-bhojanaḥ — Rakṣogaṇa-bhojana; śūla-protaḥ — Śūlaprota; danda-śūkaḥ — Dandaśūka; avaṭa-nirodhanaḥ — Avaṭa-nirodhana; paryāvartanaḥ — Paryāvartana; sūcī-mukham — Sūcīmukha; iti — in this way; aṣṭā-viṁśatiḥ — twenty-eight; narakāḥ — hellish planets; vividha — various; yātanā-bhūmayaḥ — lands of suffering in hellish conditions.


TRANSLATION

Some authorities say that there is a total of twenty-one hellish planets, and some say twenty-eight. My dear King, I shall outline all of them according to their names, forms and symptoms. The names of the different hells are as follows: Tāmisra, Andhatāmisra, Raurava, Mahāraurava, Kumbhīpāka, Kālasūtra, Asi-patravana, Sūkaramukha, Andhakūpa, Kṛmibhojana, Sandaṁśa, Taptasūrmi, Vajrakaṇṭaka-śālmalī, Vaitaraṇī, Pūyoda, Prāṇarodha, Viśasana, Lālābhakṣa, Sārameyādana, Avīci, Ayaḥpāna, Kṣārakardama, Rakṣogaṇa-bhojana, Śūlaprota, Dandaśūka, Avaṭa-nirodhana, Paryāvartana and Sūcīmukha. All these planets are meant for punishing the living entities.



... more about "SB 5.26.7"
Śukadeva Gosvāmī +
King Parīkṣit +