Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


SB 12.11.40

His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada


Please note: The synonyms, translation and purport of this verse were composed by disciples of Śrīla Prabhupāda

TEXT 40

ṛtur varcā bharadvājaḥ
parjanyaḥ senajit tathā
viśva airāvataś caiva
tapasyākhyaṁ nayanty amī


SYNONYMS

ṛtuḥ varcā bharadvājaḥ — Ṛtu, Varcā and Bharadvāja; parjanyaḥ senajit — Parjanya and Senajit; tathā — also; viśvaḥ airāvataḥ — Viśva and Airāvata; ca eva — also; tapasya-ākhyam — the month known as Tapasya (Phālguna); nayanti — rule; amī — these.

Translation and purport composed by disciples of Śrīla Prabhupāda


TRANSLATION

Ṛtu as the Yakṣa, Varcā as the Rākṣasa, Bharadvāja as the sage, Parjanya as the sun-god, Senajit as the Apsarā, Viśva as the Gandharva and Airāvata as the Nāga rule the month known as Tapasya.



... more about "SB 12.11.40"
Sūta Gosvāmī +
Sages of Naimiṣāraṇya +