Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


SB 10.84.2-5

His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada


Please note: The synonyms, translation and purport of this verse were composed by disciples of Śrīla Prabhupāda

TEXTS 2-5

iti sambhāṣamāṇāsu
strībhiḥ strīṣu nṛbhir nṛṣu
āyayur munayas tatra
kṛṣṇa-rāma-didṛkṣayā
dvaipāyano nāradaś ca
cyavano devalo 'sitaḥ
viśvāmitraḥ śatānando
bharadvājo 'tha gautamaḥ
rāmaḥ sa-śiṣyo bhagavān
vasiṣṭho gālavo bhṛguḥ
pulastyaḥ kaśyapo 'triś ca
mārkaṇḍeyo bṛhaspatiḥ
dvitas tritaś caikataś ca
brahma-putrās tathāṅgirāḥ
agastyo yājñavalkyaś ca
vāmadevādayo 'pare


SYNONYMS

iti — thus; sambhāṣamāṇāsu — as they were conversing; strībhiḥ — with women; strīṣu — women; nṛbhiḥ — with men; nṛṣu — men; āyayuḥ — arrived; munayaḥ — great sages; tatra — at that place; kṛṣṇa-rāma — Lord Kṛṣṇa and Lord Balarāma; didṛkṣayā — with the desire to see; dvaipāyanaḥ — Dvaipāyana Vedavyāsa; nāradaḥ — Nārada; ca — and; cyavanaḥ devalaḥ asitaḥ — Cyavana, Devala and Asita; viśvāmitraḥ śatānandaḥ — Viśvāmitra and Śatānanda; bharadvājaḥ atha gautamaḥ — Bharadvāja and Gautama; rāmaḥ — Paraśurāma; sa — with; śiṣyaḥ — his disciples; bhagavān — the incarnation of the Supreme Lord; vasiṣṭhaḥ gālavaḥ bhṛguḥ — Vasiṣṭha, Gālava and Bhṛgu; pulastyaḥ kaśyapaḥ atriḥ ca — Pulastya, Kaśyapa and Atri; mārkaṇḍeyaḥ bṛhaspatiḥ — Mārkaṇḍeya and Bṛhaspati; dvitaḥ tritaḥ ca ekataḥ ca — Dvita, Trita and Ekata; brahma-putrāḥ — sons of Lord Brahmā (Sanaka, Sanat, Sananda and Sanātana); tathā — and also; aṅgirāḥ — Aṅgirā; agastyaḥ yājñavalkyaḥ ca — Agastya and Yājñavalkya; vāmadeva-ādayaḥ — led by Vāmadeva; apare — others.

Translation and purport composed by disciples of Śrīla Prabhupāda


TRANSLATION

As the women thus talked among themselves and the men among themselves, a number of great sages arrived there, all of them eager to see Lord Kṛṣṇa and Lord Balarāma. They included Dvaipāyana, Nārada, Cyavana, Devala and Asita, Viśvāmitra, Śatānanda, Bharadvāja and Gautama, Lord Paraśurāma and his disciples, Vasiṣṭha, Gālava, Bhṛgu, Pulastya and Kaśyapa, Atri, Mārkaṇḍeya and Bṛhaspati, Dvita, Trita, Ekata and the four Kumāras, and Aṅgirā, Agastya, Yājñavalkya and Vāmadeva.



... more about "SB 10.84.2-5"
Śukadeva Gosvāmī +
King Parīkṣit +