Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


SB 10.61.13

His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada


Please note: The synonyms, translation and purport of this verse were composed by disciples of Śrīla Prabhupāda

TEXT 13

vīraś candro 'śvasenaś ca
citragur vegavān vṛṣaḥ
āmaḥ śaṅkur vasuḥ śrīmān
kuntir nāgnajiteḥ sutāḥ


SYNONYMS

vīraḥ candraḥ aśvasenaḥ ca — Vīra, Candra and Aśvasena; citraguḥ vegavān vṛṣaḥ — Citragu, Vegavān and Vṛṣa; āmaḥ śaṅkuḥ vasuḥ — Āma, Śaṅku and Vasu; śrī-mān — opulent; kuntiḥ — Kuntī; nāgnajiteḥ — of Nagnajitī; sutāḥ — the sons.

Translation and purport composed by disciples of Śrīla Prabhupāda


TRANSLATION

The sons of Nāgnajitī were Vīra, Candra, Aśvasena, Citragu, Vegavān, Vṛṣa, Āma, Śaṅku, Vasu and the opulent Kunti.



... more about "SB 10.61.13"
Śukadeva Gosvāmī +
King Parīkṣit +