Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


CC Madhya 25.202



His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 202

kataka divasa rāya naimiṣāraṇye rahilā
prabhu vṛndāvana haite prayāga yāilā


SYNONYMS

kataka divasa — a few days; rāya — Subuddhi Rāya; naimiṣāraṇye rahilā — stayed at Naimiṣāraṇya; prabhu — Śrī Caitanya Mahāprabhu; vṛndāvana haite — from Vṛndāvana; prayāga — to Allahabad; yāilā — went.


TRANSLATION

Subuddhi Rāya stayed for some time at Naimiṣāraṇya. During that time, Śrī Caitanya Mahāprabhu went to Prayāga after visiting Vṛndāvana.