Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


CC Madhya 14.220



His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 220

parama puruṣottama svayaṁ bhagavān
kṛṣṇa yāhāṅ dhanī tāhāṅ vṛndāvana-dhāma


SYNONYMS

parama puruṣa-uttama — the Supreme Personality of Godhead; svayam bhagavānpersonally the Lord; kṛṣṇaLord Kṛṣṇa; yāhāṅwhere; dhanī — actually opulent; tāhāṅ — there; vṛndāvana-dhāma — Vṛndāvana-dhāma.


TRANSLATION

“Śrī Kṛṣṇa is the Supreme Personality of Godhead, full of all opulences, and His complete opulences are exhibited only in Vṛndāvana-dhāma.