Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


CC Antya 13.122



His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 122

eta bali' prabhu tāṅre āliṅgana kailā
prabhura kṛpāte kṛṣṇa-preme matta hailā


SYNONYMS

eta bali — saying this; prabhu — Śrī Caitanya Mahāprabhu; tāṅre — Raghunātha Bhaṭṭa; āliṅgana kailā — embraced; prabhura — of Śrī Caitanya Mahāprabhu; kṛpāte — by the mercy; kṛṣṇa-preme — in love of Kṛṣṇa; matta hailā — became enlivened.


TRANSLATION

After saying this, Śrī Caitanya Mahāprabhu embraced Raghunātha Bhaṭṭa, and by the Lord's mercy Raghunātha was enlivened with ecstatic love for Kṛṣṇa.