Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


CC Adi 17.333



His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 333

śrī-kṛṣṇa-caitanya, advaita, nityānanda
śrīvāsa-gadādharādi yata bhakta-vṛnda


SYNONYMS

śrī-kṛṣṇa-caitanya — Lord Śrī Caitanya Mahāprabhu; advaita — Advaita Ācārya Prabhu; nityānanda — Nityānanda Prabhu; śrīvāsa — Śrīvāsa Ṭhākura; gadādhara-ādi — and others like Gadādhara; yata — all; bhakta-vṛnda — all devotees.


TRANSLATION

[Herein the author again describes the Pañca-tattva.] Śrī Kṛṣṇa Caitanya, Prabhu Nityānanda, Śrī Advaita, Gadādhara, Śrīvāsa and all the devotees of Lord Caitanya.